गायत्री कवचम्‌ | Gayatri Kavacham In Sanskrit PDF

Do you want to download Gayatri Kavacham In Sanskrit in PDF format? If your answer is yes, then you are at the right place. Use the link below to download Pdf.

Gayatri Kavacham In Sanskrit PDF Details
गायत्री कवचम्‌ | Gayatri Kavacham In Sanskrit PDF
PDF Name
Gayatri Kavacham In Sanskrit
No. of Pages 08
PDF Size 136KB
Language  Sanskrit
Category Religion & Spirituality
Source sanskritdocuments.org

Gayatri Kavacham In Sanskrit

The famous Kavacham Shri Gayatri was written by Maharsi Veda Vyasa and was taught to Sage Narada by Lord Narayana himself. In Chapter III of the 12th Skandham of Srimad Devi Bhagavatham, Shri Gayatri Kavacham is discussed. Maharishi Narada is told by Lord Sriman Narayana about the virtues of Kavacham and the devotion attained by worshipping Shri Gayatri devi.

The piety attained through reciting Gayatri Kavacham purges the worshipper’s sins, satisfies all of their aspirations, and offers “Salvation.” The almighty Kavacham of the Devi Gayatri may remove all obstacles and evils, Lord Sriman Narayana added, and it has the power to grant the worshipper 64 forms of Knowledge (art forms) as well as emancipation.

Additionally, whomever reads or hears the virtues of Devi Gayatri Kavacham achieves the punya of 1,000 “Gau Daanam” (attains the merit of 1000 cows given as alms).

॥ श्री गायत्री कवचम्‌ ॥

विनियोग
अस्य श्री गायत्रीकवचस्तोत्रमन्त्रस्य ब्रह्म-विष्णु-महेश्वरा ऋषय;, ऋग,-यजुः-सामा-ऽथर्वाणि छन्दांसि, परब्रह्मस्व-रूपिणी गायत्री देवता तद्बीजम्‌, भर्गः शक्तिः, धियः कीलकम्‌, मोक्षार्थे जपे विनियोगः ।

न्यास
ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः, ॐ वरेण्यं विष्णवात्मने शिरसे स्वाहा, ॐ भर्गोदेवस्य रुद्रात्मने शिखायै वषट्, ॐ धीमहि ईश्वरात्मने कवचाय हुम्‌ ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट्, ॐ प्रचोदयात्‌ परब्रह्मतत्त्वात्मने अस्त्राय फट् ।

ध्यानम्‌
मुक्ता-विद्रुम-हेम-नील धवलच्छायैर्मुखस्त्रीक्षणै-
र्युक्तामिन्दुकला-निबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम्‌ ।
गायत्रीं वरदा-ऽभयः-ड्कुश-कशाः शुभ्रं कपालं गुण।
शंख, चक्रमथारविन्दुयुगलं हस्तैर्वहन्तीं भजे ॥

कवचम्‌
गायत्री पूर्वत पातु सावित्री पातु दक्षिणे ।
ब्रह्मसन्ध्या तु मे पश्चादुत्तरस्यां सरस्वती ॥1॥

पावकीं च दिशं रक्षेत्‌ पावमानी विलासिनी ।
दिशं रौद्रीं च मे पातु रुद्राणी रुद्ररूपिणी ॥2॥

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा ।
एवं दश दिशो रक्षेत्‌ सर्वांगे भुवनेश्वरी ॥3॥

तत्पदं पातु मे पादौ जंघे मे सवितु पद्म ।
वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च ॥4॥

देवस्य मे तु हृदयं धीमहीति च गल्लयोः ।
धियःपदं च मे नेत्रे यःपदं मे ललाट के ॥5॥

नःपदं पातु मे मूर्ध्नि शियां मे प्रचोदयात्‌ ।
तत्पदं पातु मूर्धानं सकारः पातु भालकम्‌ ॥6॥

चक्षुषी तु विकाराणं तुकास्तु कपोलयोः ।
नासापुटे र्वकारश्च रेकारस्तु मुखे तथा ॥7॥

णिकार ऊर्ध्वं ओष्ठे तु यकारस्त्वधरोष्ठ के ।
आस्यमध्ये भकारस्तु र्गोकारश्चिबुके तथा ॥8॥

देकारः कण्ठदेशे तु वकारः स्कन्धदेश के ।
स्यकारो दक्षिणे हस्ते धीकारो वामहस्त के ॥9॥

मकारो हृदयं रक्षेद्धिकार उदरे तथा ।
धिकारो नाभिदेशे तु योकारस्तु कटिं तथा ॥10॥

गुह्मं रक्षतु योकार ऊरुणी नःपदाक्षरम्‌ ।
प्रकारो जानुनी रक्षेच्चोकारो जंघदेशकम्‌ ॥11॥

दकारो गुल्फदेशेषु याकारः पादयुग्मकम्‌ ।
तकारव्यंजनं चैव देवताभ्यो नमो नमः ॥12॥

इदं तु कवच दिव्यं बद्धवा शत्रून्‌ विनाशयेत्‌ ।
चतुःषष्टिकला विद्या अंगाद्यखिलपातकैः ।
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति॥13॥

॥ इति श्री गायत्री कवचम्‌ संपूर्णम्‌ ॥

Similar Free PDF’S

Download Gayatri Kavacham In Sanskrit PDF For Free 

You can download the Gayatri Kavacham In Sanskrit in PDF format using the link given Below. If the PDF download link is not working, let us know in the comment box so that we can fix the link.

गायत्री-कवचम्‌-Gayatri-Kavacham-In-Sanskrit-PDF

Leave a Reply

Your email address will not be published. Required fields are marked *